A 587-15 Taddhitakośa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 587/15
Title: Taddhitakośa
Dimensions: 25 x 10.2 cm x 61 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: SAM 1844
Acc No.: NAK 3/260
Remarks: b Bhavadeva; A 1183/4(f


Reel No. A 587-15

Inventory No.: 74864

Reel No.: A 0587/15

Title Taddhitakośa

Author Bhavadeva

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Materialpaper

State complete

Folios 51

Lines per Folio 8

Foliation figures on the verso, in the left-hand margin under the abbreviation ma. kṛ. and in the right-hand margin under the word śrīḥ

Date of Copying SAM 1695

Place of Copying Vārāṇasī

King

Place of Deposit NAK

Accession No. 5/3585

Manuscript Features

The folio number 29 is written after the folio number 18 but the text is continuous.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīrāghavaṃ gaṇādhyakṣaṃ vāgdevīṃ trīn munīn guruṃ ||

pitṛvyau ca namaskṛtya brāhmaṇān sajjanān api || 1 ||

prasādaṃ prekṣa siddhāntakaumudīṃ ca yathāmati ||

bhavadevena likhyante prayogāḥ kepi taddhite || 2 ||

āprāgdiśaṃ samarthānāṃ prathamā dve sadhikriyā ||

prāgdīvyatoṇvatatrāpi nigadyaṃte tha te kramāt || 3 || (fol. 1v1–3)

End

niṣkoṣaṇe phalādīnāṃ niṣkulā kurute bhavet ||

priyākaroti ca sukhākarotītyanulomane ||

padaṃ duḥkhākarotīti śatilomye prakīrttitaṃ ||

pāke śūlākarotīti ṛte satyākaroti ca ||

bhadrākarottytho bhadrākaroti parivāpaṇe || 715 || (exp. 52b3–6)

Colophon

śāke vā saptatithibhir bhūyevājabahādure ||

prayogāḥ katicit proktā bhavadeve va taddhite || ||

iti bhavadevapaṇḍitakṛtastaddhitakoṣaḥ || || saṃvat 1844 || śubham astu maṃgalam astu rāma rāma rāma rāma rāma rāma rāma rāma (fol. 61v6–8)

Microfilm Details

Reel No.:A 0587/15

Date of Filming 29-05-1973

Exposures 54

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 26-02-2010

Bibliography